| Singular | Dual | Plural |
Nominativo |
तदर्थीयः
tadarthīyaḥ
|
तदर्थीयौ
tadarthīyau
|
तदर्थीयाः
tadarthīyāḥ
|
Vocativo |
तदर्थीय
tadarthīya
|
तदर्थीयौ
tadarthīyau
|
तदर्थीयाः
tadarthīyāḥ
|
Acusativo |
तदर्थीयम्
tadarthīyam
|
तदर्थीयौ
tadarthīyau
|
तदर्थीयान्
tadarthīyān
|
Instrumental |
तदर्थीयेन
tadarthīyena
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयैः
tadarthīyaiḥ
|
Dativo |
तदर्थीयाय
tadarthīyāya
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयेभ्यः
tadarthīyebhyaḥ
|
Ablativo |
तदर्थीयात्
tadarthīyāt
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयेभ्यः
tadarthīyebhyaḥ
|
Genitivo |
तदर्थीयस्य
tadarthīyasya
|
तदर्थीययोः
tadarthīyayoḥ
|
तदर्थीयानाम्
tadarthīyānām
|
Locativo |
तदर्थीये
tadarthīye
|
तदर्थीययोः
tadarthīyayoḥ
|
तदर्थीयेषु
tadarthīyeṣu
|