Singular | Dual | Plural | |
Nominativo |
तदर्हम्
tadarham |
तदर्हे
tadarhe |
तदर्हाणि
tadarhāṇi |
Vocativo |
तदर्ह
tadarha |
तदर्हे
tadarhe |
तदर्हाणि
tadarhāṇi |
Acusativo |
तदर्हम्
tadarham |
तदर्हे
tadarhe |
तदर्हाणि
tadarhāṇi |
Instrumental |
तदर्हेण
tadarheṇa |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हैः
tadarhaiḥ |
Dativo |
तदर्हाय
tadarhāya |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हेभ्यः
tadarhebhyaḥ |
Ablativo |
तदर्हात्
tadarhāt |
तदर्हाभ्याम्
tadarhābhyām |
तदर्हेभ्यः
tadarhebhyaḥ |
Genitivo |
तदर्हस्य
tadarhasya |
तदर्हयोः
tadarhayoḥ |
तदर्हाणाम्
tadarhāṇām |
Locativo |
तदर्हे
tadarhe |
तदर्हयोः
tadarhayoḥ |
तदर्हेषु
tadarheṣu |