| Singular | Dual | Plural |
Nominativo |
तदवस्थः
tadavasthaḥ
|
तदवस्थौ
tadavasthau
|
तदवस्थाः
tadavasthāḥ
|
Vocativo |
तदवस्थ
tadavastha
|
तदवस्थौ
tadavasthau
|
तदवस्थाः
tadavasthāḥ
|
Acusativo |
तदवस्थम्
tadavastham
|
तदवस्थौ
tadavasthau
|
तदवस्थान्
tadavasthān
|
Instrumental |
तदवस्थेन
tadavasthena
|
तदवस्थाभ्याम्
tadavasthābhyām
|
तदवस्थैः
tadavasthaiḥ
|
Dativo |
तदवस्थाय
tadavasthāya
|
तदवस्थाभ्याम्
tadavasthābhyām
|
तदवस्थेभ्यः
tadavasthebhyaḥ
|
Ablativo |
तदवस्थात्
tadavasthāt
|
तदवस्थाभ्याम्
tadavasthābhyām
|
तदवस्थेभ्यः
tadavasthebhyaḥ
|
Genitivo |
तदवस्थस्य
tadavasthasya
|
तदवस्थयोः
tadavasthayoḥ
|
तदवस्थानाम्
tadavasthānām
|
Locativo |
तदवस्थे
tadavasthe
|
तदवस्थयोः
tadavasthayoḥ
|
तदवस्थेषु
tadavastheṣu
|