| Singular | Dual | Plural | |
| Nominativo |
तदोकाः
tadokāḥ |
तदोकसौ
tadokasau |
तदोकसः
tadokasaḥ |
| Vocativo |
तदोकः
tadokaḥ |
तदोकसौ
tadokasau |
तदोकसः
tadokasaḥ |
| Acusativo |
तदोकसम्
tadokasam |
तदोकसौ
tadokasau |
तदोकसः
tadokasaḥ |
| Instrumental |
तदोकसा
tadokasā |
तदोकोभ्याम्
tadokobhyām |
तदोकोभिः
tadokobhiḥ |
| Dativo |
तदोकसे
tadokase |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
| Ablativo |
तदोकसः
tadokasaḥ |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
| Genitivo |
तदोकसः
tadokasaḥ |
तदोकसोः
tadokasoḥ |
तदोकसाम्
tadokasām |
| Locativo |
तदोकसि
tadokasi |
तदोकसोः
tadokasoḥ |
तदोकःसु
tadokaḥsu तदोकस्सु tadokassu |