Singular | Dual | Plural | |
Nominativo |
तद्धर्मि
taddharmi |
तद्धर्मिणी
taddharmiṇī |
तद्धर्मीणि
taddharmīṇi |
Vocativo |
तद्धर्मि
taddharmi तद्धर्मिन् taddharmin |
तद्धर्मिणी
taddharmiṇī |
तद्धर्मीणि
taddharmīṇi |
Acusativo |
तद्धर्मि
taddharmi |
तद्धर्मिणी
taddharmiṇī |
तद्धर्मीणि
taddharmīṇi |
Instrumental |
तद्धर्मिणा
taddharmiṇā |
तद्धर्मिभ्याम्
taddharmibhyām |
तद्धर्मिभिः
taddharmibhiḥ |
Dativo |
तद्धर्मिणे
taddharmiṇe |
तद्धर्मिभ्याम्
taddharmibhyām |
तद्धर्मिभ्यः
taddharmibhyaḥ |
Ablativo |
तद्धर्मिणः
taddharmiṇaḥ |
तद्धर्मिभ्याम्
taddharmibhyām |
तद्धर्मिभ्यः
taddharmibhyaḥ |
Genitivo |
तद्धर्मिणः
taddharmiṇaḥ |
तद्धर्मिणोः
taddharmiṇoḥ |
तद्धर्मिणम्
taddharmiṇam |
Locativo |
तद्धर्मिणि
taddharmiṇi |
तद्धर्मिणोः
taddharmiṇoḥ |
तद्धर्मिषु
taddharmiṣu |