Singular | Dual | Plural | |
Nominativo |
तद्बहुः
tadbahuḥ |
तद्बहू
tadbahū |
तद्बहवः
tadbahavaḥ |
Vocativo |
तद्बहो
tadbaho |
तद्बहू
tadbahū |
तद्बहवः
tadbahavaḥ |
Acusativo |
तद्बहुम्
tadbahum |
तद्बहू
tadbahū |
तद्बहून्
tadbahūn |
Instrumental |
तद्बहुना
tadbahunā |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभिः
tadbahubhiḥ |
Dativo |
तद्बहवे
tadbahave |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
Ablativo |
तद्बहोः
tadbahoḥ |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
Genitivo |
तद्बहोः
tadbahoḥ |
तद्बह्वोः
tadbahvoḥ |
तद्बहूनाम्
tadbahūnām |
Locativo |
तद्बहौ
tadbahau |
तद्बह्वोः
tadbahvoḥ |
तद्बहुषु
tadbahuṣu |