| Singular | Dual | Plural | |
| Nominativo |
तद्बहुः
tadbahuḥ |
तद्बहू
tadbahū |
तद्बहवः
tadbahavaḥ |
| Vocativo |
तद्बहो
tadbaho |
तद्बहू
tadbahū |
तद्बहवः
tadbahavaḥ |
| Acusativo |
तद्बहुम्
tadbahum |
तद्बहू
tadbahū |
तद्बहून्
tadbahūn |
| Instrumental |
तद्बहुना
tadbahunā |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभिः
tadbahubhiḥ |
| Dativo |
तद्बहवे
tadbahave |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
| Ablativo |
तद्बहोः
tadbahoḥ |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
| Genitivo |
तद्बहोः
tadbahoḥ |
तद्बह्वोः
tadbahvoḥ |
तद्बहूनाम्
tadbahūnām |
| Locativo |
तद्बहौ
tadbahau |
तद्बह्वोः
tadbahvoḥ |
तद्बहुषु
tadbahuṣu |