| Singular | Dual | Plural | |
| Nominativo |
तद्भवः
tadbhavaḥ |
तद्भवौ
tadbhavau |
तद्भवाः
tadbhavāḥ |
| Vocativo |
तद्भव
tadbhava |
तद्भवौ
tadbhavau |
तद्भवाः
tadbhavāḥ |
| Acusativo |
तद्भवम्
tadbhavam |
तद्भवौ
tadbhavau |
तद्भवान्
tadbhavān |
| Instrumental |
तद्भवेन
tadbhavena |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवैः
tadbhavaiḥ |
| Dativo |
तद्भवाय
tadbhavāya |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवेभ्यः
tadbhavebhyaḥ |
| Ablativo |
तद्भवात्
tadbhavāt |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवेभ्यः
tadbhavebhyaḥ |
| Genitivo |
तद्भवस्य
tadbhavasya |
तद्भवयोः
tadbhavayoḥ |
तद्भवानाम्
tadbhavānām |
| Locativo |
तद्भवे
tadbhave |
तद्भवयोः
tadbhavayoḥ |
तद्भवेषु
tadbhaveṣu |