Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्भव tadbhava, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्भवः tadbhavaḥ
तद्भवौ tadbhavau
तद्भवाः tadbhavāḥ
Vocativo तद्भव tadbhava
तद्भवौ tadbhavau
तद्भवाः tadbhavāḥ
Acusativo तद्भवम् tadbhavam
तद्भवौ tadbhavau
तद्भवान् tadbhavān
Instrumental तद्भवेन tadbhavena
तद्भवाभ्याम् tadbhavābhyām
तद्भवैः tadbhavaiḥ
Dativo तद्भवाय tadbhavāya
तद्भवाभ्याम् tadbhavābhyām
तद्भवेभ्यः tadbhavebhyaḥ
Ablativo तद्भवात् tadbhavāt
तद्भवाभ्याम् tadbhavābhyām
तद्भवेभ्यः tadbhavebhyaḥ
Genitivo तद्भवस्य tadbhavasya
तद्भवयोः tadbhavayoḥ
तद्भवानाम् tadbhavānām
Locativo तद्भवे tadbhave
तद्भवयोः tadbhavayoḥ
तद्भवेषु tadbhaveṣu