Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्भाव tadbhāva, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्भावः tadbhāvaḥ
तद्भावौ tadbhāvau
तद्भावाः tadbhāvāḥ
Vocativo तद्भाव tadbhāva
तद्भावौ tadbhāvau
तद्भावाः tadbhāvāḥ
Acusativo तद्भावम् tadbhāvam
तद्भावौ tadbhāvau
तद्भावान् tadbhāvān
Instrumental तद्भावेन tadbhāvena
तद्भावाभ्याम् tadbhāvābhyām
तद्भावैः tadbhāvaiḥ
Dativo तद्भावाय tadbhāvāya
तद्भावाभ्याम् tadbhāvābhyām
तद्भावेभ्यः tadbhāvebhyaḥ
Ablativo तद्भावात् tadbhāvāt
तद्भावाभ्याम् tadbhāvābhyām
तद्भावेभ्यः tadbhāvebhyaḥ
Genitivo तद्भावस्य tadbhāvasya
तद्भावयोः tadbhāvayoḥ
तद्भावानाम् tadbhāvānām
Locativo तद्भावे tadbhāve
तद्भावयोः tadbhāvayoḥ
तद्भावेषु tadbhāveṣu