Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्भिन्न tadbhinna, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्भिन्नः tadbhinnaḥ
तद्भिन्नौ tadbhinnau
तद्भिन्नाः tadbhinnāḥ
Vocativo तद्भिन्न tadbhinna
तद्भिन्नौ tadbhinnau
तद्भिन्नाः tadbhinnāḥ
Acusativo तद्भिन्नम् tadbhinnam
तद्भिन्नौ tadbhinnau
तद्भिन्नान् tadbhinnān
Instrumental तद्भिन्नेन tadbhinnena
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नैः tadbhinnaiḥ
Dativo तद्भिन्नाय tadbhinnāya
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नेभ्यः tadbhinnebhyaḥ
Ablativo तद्भिन्नात् tadbhinnāt
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नेभ्यः tadbhinnebhyaḥ
Genitivo तद्भिन्नस्य tadbhinnasya
तद्भिन्नयोः tadbhinnayoḥ
तद्भिन्नानाम् tadbhinnānām
Locativo तद्भिन्ने tadbhinne
तद्भिन्नयोः tadbhinnayoḥ
तद्भिन्नेषु tadbhinneṣu