| Singular | Dual | Plural |
Nominativo |
तद्भिन्नः
tadbhinnaḥ
|
तद्भिन्नौ
tadbhinnau
|
तद्भिन्नाः
tadbhinnāḥ
|
Vocativo |
तद्भिन्न
tadbhinna
|
तद्भिन्नौ
tadbhinnau
|
तद्भिन्नाः
tadbhinnāḥ
|
Acusativo |
तद्भिन्नम्
tadbhinnam
|
तद्भिन्नौ
tadbhinnau
|
तद्भिन्नान्
tadbhinnān
|
Instrumental |
तद्भिन्नेन
tadbhinnena
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नैः
tadbhinnaiḥ
|
Dativo |
तद्भिन्नाय
tadbhinnāya
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नेभ्यः
tadbhinnebhyaḥ
|
Ablativo |
तद्भिन्नात्
tadbhinnāt
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नेभ्यः
tadbhinnebhyaḥ
|
Genitivo |
तद्भिन्नस्य
tadbhinnasya
|
तद्भिन्नयोः
tadbhinnayoḥ
|
तद्भिन्नानाम्
tadbhinnānām
|
Locativo |
तद्भिन्ने
tadbhinne
|
तद्भिन्नयोः
tadbhinnayoḥ
|
तद्भिन्नेषु
tadbhinneṣu
|