| Singular | Dual | Plural | |
| Nominativo |
तद्वसतिः
tadvasatiḥ |
तद्वसती
tadvasatī |
तद्वसतयः
tadvasatayaḥ |
| Vocativo |
तद्वसते
tadvasate |
तद्वसती
tadvasatī |
तद्वसतयः
tadvasatayaḥ |
| Acusativo |
तद्वसतिम्
tadvasatim |
तद्वसती
tadvasatī |
तद्वसतीः
tadvasatīḥ |
| Instrumental |
तद्वसत्या
tadvasatyā |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभिः
tadvasatibhiḥ |
| Dativo |
तद्वसतये
tadvasataye तद्वसत्यै tadvasatyai |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभ्यः
tadvasatibhyaḥ |
| Ablativo |
तद्वसतेः
tadvasateḥ तद्वसत्याः tadvasatyāḥ |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभ्यः
tadvasatibhyaḥ |
| Genitivo |
तद्वसतेः
tadvasateḥ तद्वसत्याः tadvasatyāḥ |
तद्वसत्योः
tadvasatyoḥ |
तद्वसतीनाम्
tadvasatīnām |
| Locativo |
तद्वसतौ
tadvasatau तद्वसत्याम् tadvasatyām |
तद्वसत्योः
tadvasatyoḥ |
तद्वसतिषु
tadvasatiṣu |