| Singular | Dual | Plural |
Nominativo |
तन्मध्यस्थः
tanmadhyasthaḥ
|
तन्मध्यस्थौ
tanmadhyasthau
|
तन्मध्यस्थाः
tanmadhyasthāḥ
|
Vocativo |
तन्मध्यस्थ
tanmadhyastha
|
तन्मध्यस्थौ
tanmadhyasthau
|
तन्मध्यस्थाः
tanmadhyasthāḥ
|
Acusativo |
तन्मध्यस्थम्
tanmadhyastham
|
तन्मध्यस्थौ
tanmadhyasthau
|
तन्मध्यस्थान्
tanmadhyasthān
|
Instrumental |
तन्मध्यस्थेन
tanmadhyasthena
|
तन्मध्यस्थाभ्याम्
tanmadhyasthābhyām
|
तन्मध्यस्थैः
tanmadhyasthaiḥ
|
Dativo |
तन्मध्यस्थाय
tanmadhyasthāya
|
तन्मध्यस्थाभ्याम्
tanmadhyasthābhyām
|
तन्मध्यस्थेभ्यः
tanmadhyasthebhyaḥ
|
Ablativo |
तन्मध्यस्थात्
tanmadhyasthāt
|
तन्मध्यस्थाभ्याम्
tanmadhyasthābhyām
|
तन्मध्यस्थेभ्यः
tanmadhyasthebhyaḥ
|
Genitivo |
तन्मध्यस्थस्य
tanmadhyasthasya
|
तन्मध्यस्थयोः
tanmadhyasthayoḥ
|
तन्मध्यस्थानाम्
tanmadhyasthānām
|
Locativo |
तन्मध्यस्थे
tanmadhyasthe
|
तन्मध्यस्थयोः
tanmadhyasthayoḥ
|
तन्मध्यस्थेषु
tanmadhyastheṣu
|