Singular | Dual | Plural | |
Nominativo |
तन्यतुः
tanyatuḥ |
तन्यतू
tanyatū |
तन्यतवः
tanyatavaḥ |
Vocativo |
तन्यतो
tanyato |
तन्यतू
tanyatū |
तन्यतवः
tanyatavaḥ |
Acusativo |
तन्यतुम्
tanyatum |
तन्यतू
tanyatū |
तन्यतून्
tanyatūn |
Instrumental |
तन्यतुना
tanyatunā |
तन्यतुभ्याम्
tanyatubhyām |
तन्यतुभिः
tanyatubhiḥ |
Dativo |
तन्यतवे
tanyatave |
तन्यतुभ्याम्
tanyatubhyām |
तन्यतुभ्यः
tanyatubhyaḥ |
Ablativo |
तन्यतोः
tanyatoḥ |
तन्यतुभ्याम्
tanyatubhyām |
तन्यतुभ्यः
tanyatubhyaḥ |
Genitivo |
तन्यतोः
tanyatoḥ |
तन्यत्वोः
tanyatvoḥ |
तन्यतूनाम्
tanyatūnām |
Locativo |
तन्यतौ
tanyatau |
तन्यत्वोः
tanyatvoḥ |
तन्यतुषु
tanyatuṣu |