Singular | Dual | Plural | |
Nominativo |
ततम्
tatam |
तते
tate |
ततानि
tatāni |
Vocativo |
तत
tata |
तते
tate |
ततानि
tatāni |
Acusativo |
ततम्
tatam |
तते
tate |
ततानि
tatāni |
Instrumental |
ततेन
tatena |
तताभ्याम्
tatābhyām |
ततैः
tataiḥ |
Dativo |
तताय
tatāya |
तताभ्याम्
tatābhyām |
ततेभ्यः
tatebhyaḥ |
Ablativo |
ततात्
tatāt |
तताभ्याम्
tatābhyām |
ततेभ्यः
tatebhyaḥ |
Genitivo |
ततस्य
tatasya |
ततयोः
tatayoḥ |
ततानाम्
tatānām |
Locativo |
तते
tate |
ततयोः
tatayoḥ |
ततेषु
tateṣu |