| Singular | Dual | Plural |
| Nominativo |
ततपत्त्री
tatapattrī
|
ततपत्त्र्यौ
tatapattryau
|
ततपत्त्र्यः
tatapattryaḥ
|
| Vocativo |
ततपत्त्रि
tatapattri
|
ततपत्त्र्यौ
tatapattryau
|
ततपत्त्र्यः
tatapattryaḥ
|
| Acusativo |
ततपत्त्रीम्
tatapattrīm
|
ततपत्त्र्यौ
tatapattryau
|
ततपत्त्रीः
tatapattrīḥ
|
| Instrumental |
ततपत्त्र्या
tatapattryā
|
ततपत्त्रीभ्याम्
tatapattrībhyām
|
ततपत्त्रीभिः
tatapattrībhiḥ
|
| Dativo |
ततपत्त्र्यै
tatapattryai
|
ततपत्त्रीभ्याम्
tatapattrībhyām
|
ततपत्त्रीभ्यः
tatapattrībhyaḥ
|
| Ablativo |
ततपत्त्र्याः
tatapattryāḥ
|
ततपत्त्रीभ्याम्
tatapattrībhyām
|
ततपत्त्रीभ्यः
tatapattrībhyaḥ
|
| Genitivo |
ततपत्त्र्याः
tatapattryāḥ
|
ततपत्त्र्योः
tatapattryoḥ
|
ततपत्त्रीणाम्
tatapattrīṇām
|
| Locativo |
ततपत्त्र्याम्
tatapattryām
|
ततपत्त्र्योः
tatapattryoḥ
|
ततपत्त्रीषु
tatapattrīṣu
|