Singular | Dual | Plural | |
Nominativo |
ततिः
tatiḥ |
तती
tatī |
ततयः
tatayaḥ |
Vocativo |
तते
tate |
तती
tatī |
ततयः
tatayaḥ |
Acusativo |
ततिम्
tatim |
तती
tatī |
ततीः
tatīḥ |
Instrumental |
तत्या
tatyā |
ततिभ्याम्
tatibhyām |
ततिभिः
tatibhiḥ |
Dativo |
ततये
tataye तत्यै tatyai |
ततिभ्याम्
tatibhyām |
ततिभ्यः
tatibhyaḥ |
Ablativo |
ततेः
tateḥ तत्याः tatyāḥ |
ततिभ्याम्
tatibhyām |
ततिभ्यः
tatibhyaḥ |
Genitivo |
ततेः
tateḥ तत्याः tatyāḥ |
तत्योः
tatyoḥ |
ततीनाम्
tatīnām |
Locativo |
ततौ
tatau तत्याम् tatyām |
तत्योः
tatyoḥ |
ततिषु
tatiṣu |