| Singular | Dual | Plural | |
| Nominativo |
तना
tanā |
तने
tane |
तनाः
tanāḥ |
| Vocativo |
तने
tane |
तने
tane |
तनाः
tanāḥ |
| Acusativo |
तनाम्
tanām |
तने
tane |
तनाः
tanāḥ |
| Instrumental |
तनया
tanayā |
तनाभ्याम्
tanābhyām |
तनाभिः
tanābhiḥ |
| Dativo |
तनायै
tanāyai |
तनाभ्याम्
tanābhyām |
तनाभ्यः
tanābhyaḥ |
| Ablativo |
तनायाः
tanāyāḥ |
तनाभ्याम्
tanābhyām |
तनाभ्यः
tanābhyaḥ |
| Genitivo |
तनायाः
tanāyāḥ |
तनयोः
tanayoḥ |
तनानाम्
tanānām |
| Locativo |
तनायाम्
tanāyām |
तनयोः
tanayoḥ |
तनासु
tanāsu |