Singular | Dual | Plural | |
Nominativo |
तनिमा
tanimā |
तनिमानौ
tanimānau |
तनिमानः
tanimānaḥ |
Vocativo |
तनिमन्
taniman |
तनिमानौ
tanimānau |
तनिमानः
tanimānaḥ |
Acusativo |
तनिमानम्
tanimānam |
तनिमानौ
tanimānau |
तनिम्नः
tanimnaḥ |
Instrumental |
तनिम्ना
tanimnā |
तनिमभ्याम्
tanimabhyām |
तनिमभिः
tanimabhiḥ |
Dativo |
तनिम्ने
tanimne |
तनिमभ्याम्
tanimabhyām |
तनिमभ्यः
tanimabhyaḥ |
Ablativo |
तनिम्नः
tanimnaḥ |
तनिमभ्याम्
tanimabhyām |
तनिमभ्यः
tanimabhyaḥ |
Genitivo |
तनिम्नः
tanimnaḥ |
तनिम्नोः
tanimnoḥ |
तनिम्नाम्
tanimnām |
Locativo |
तनिम्नि
tanimni तनिमनि tanimani |
तनिम्नोः
tanimnoḥ |
तनिमसु
tanimasu |