Singular | Dual | Plural | |
Nominativo |
तन्वी
tanvī |
तन्व्यौ
tanvyau |
तन्व्यः
tanvyaḥ |
Vocativo |
तन्वि
tanvi |
तन्व्यौ
tanvyau |
तन्व्यः
tanvyaḥ |
Acusativo |
तन्वीम्
tanvīm |
तन्व्यौ
tanvyau |
तन्वीः
tanvīḥ |
Instrumental |
तन्व्या
tanvyā |
तन्वीभ्याम्
tanvībhyām |
तन्वीभिः
tanvībhiḥ |
Dativo |
तन्व्यै
tanvyai |
तन्वीभ्याम्
tanvībhyām |
तन्वीभ्यः
tanvībhyaḥ |
Ablativo |
तन्व्याः
tanvyāḥ |
तन्वीभ्याम्
tanvībhyām |
तन्वीभ्यः
tanvībhyaḥ |
Genitivo |
तन्व्याः
tanvyāḥ |
तन्व्योः
tanvyoḥ |
तन्वीनाम्
tanvīnām |
Locativo |
तन्व्याम्
tanvyām |
तन्व्योः
tanvyoḥ |
तन्वीषु
tanvīṣu |