Singular | Dual | Plural | |
Nominativo |
तनुजः
tanujaḥ |
तनुजौ
tanujau |
तनुजाः
tanujāḥ |
Vocativo |
तनुज
tanuja |
तनुजौ
tanujau |
तनुजाः
tanujāḥ |
Acusativo |
तनुजम्
tanujam |
तनुजौ
tanujau |
तनुजान्
tanujān |
Instrumental |
तनुजेन
tanujena |
तनुजाभ्याम्
tanujābhyām |
तनुजैः
tanujaiḥ |
Dativo |
तनुजाय
tanujāya |
तनुजाभ्याम्
tanujābhyām |
तनुजेभ्यः
tanujebhyaḥ |
Ablativo |
तनुजात्
tanujāt |
तनुजाभ्याम्
tanujābhyām |
तनुजेभ्यः
tanujebhyaḥ |
Genitivo |
तनुजस्य
tanujasya |
तनुजयोः
tanujayoḥ |
तनुजानाम्
tanujānām |
Locativo |
तनुजे
tanuje |
तनुजयोः
tanujayoḥ |
तनुजेषु
tanujeṣu |