| Singular | Dual | Plural |
Nominativo |
तनुव्रणः
tanuvraṇaḥ
|
तनुव्रणौ
tanuvraṇau
|
तनुव्रणाः
tanuvraṇāḥ
|
Vocativo |
तनुव्रण
tanuvraṇa
|
तनुव्रणौ
tanuvraṇau
|
तनुव्रणाः
tanuvraṇāḥ
|
Acusativo |
तनुव्रणम्
tanuvraṇam
|
तनुव्रणौ
tanuvraṇau
|
तनुव्रणान्
tanuvraṇān
|
Instrumental |
तनुव्रणेन
tanuvraṇena
|
तनुव्रणाभ्याम्
tanuvraṇābhyām
|
तनुव्रणैः
tanuvraṇaiḥ
|
Dativo |
तनुव्रणाय
tanuvraṇāya
|
तनुव्रणाभ्याम्
tanuvraṇābhyām
|
तनुव्रणेभ्यः
tanuvraṇebhyaḥ
|
Ablativo |
तनुव्रणात्
tanuvraṇāt
|
तनुव्रणाभ्याम्
tanuvraṇābhyām
|
तनुव्रणेभ्यः
tanuvraṇebhyaḥ
|
Genitivo |
तनुव्रणस्य
tanuvraṇasya
|
तनुव्रणयोः
tanuvraṇayoḥ
|
तनुव्रणानाम्
tanuvraṇānām
|
Locativo |
तनुव्रणे
tanuvraṇe
|
तनुव्रणयोः
tanuvraṇayoḥ
|
तनुव्रणेषु
tanuvraṇeṣu
|