| Singular | Dual | Plural |
Nominativo |
तनूभूतः
tanūbhūtaḥ
|
तनूभूतौ
tanūbhūtau
|
तनूभूताः
tanūbhūtāḥ
|
Vocativo |
तनूभूत
tanūbhūta
|
तनूभूतौ
tanūbhūtau
|
तनूभूताः
tanūbhūtāḥ
|
Acusativo |
तनूभूतम्
tanūbhūtam
|
तनूभूतौ
tanūbhūtau
|
तनूभूतान्
tanūbhūtān
|
Instrumental |
तनूभूतेन
tanūbhūtena
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूतैः
tanūbhūtaiḥ
|
Dativo |
तनूभूताय
tanūbhūtāya
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूतेभ्यः
tanūbhūtebhyaḥ
|
Ablativo |
तनूभूतात्
tanūbhūtāt
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूतेभ्यः
tanūbhūtebhyaḥ
|
Genitivo |
तनूभूतस्य
tanūbhūtasya
|
तनूभूतयोः
tanūbhūtayoḥ
|
तनूभूतानाम्
tanūbhūtānām
|
Locativo |
तनूभूते
tanūbhūte
|
तनूभूतयोः
tanūbhūtayoḥ
|
तनूभूतेषु
tanūbhūteṣu
|