| Singular | Dual | Plural | |
| Nominativo |
तनूः
tanūḥ |
तन्वौ
tanvau |
तन्वः
tanvaḥ |
| Vocativo |
तनु
tanu |
तन्वौ
tanvau |
तन्वः
tanvaḥ |
| Acusativo |
तनूम्
tanūm |
तन्वौ
tanvau |
तनूः
tanūḥ |
| Instrumental |
तन्वा
tanvā |
तनूभ्याम्
tanūbhyām |
तनूभिः
tanūbhiḥ |
| Dativo |
तन्वै
tanvai |
तनूभ्याम्
tanūbhyām |
तनूभ्यः
tanūbhyaḥ |
| Ablativo |
तन्वाः
tanvāḥ |
तनूभ्याम्
tanūbhyām |
तनूभ्यः
tanūbhyaḥ |
| Genitivo |
तन्वाः
tanvāḥ |
तन्वोः
tanvoḥ |
तनूनाम्
tanūnām |
| Locativo |
तन्वाम्
tanvām |
तन्वोः
tanvoḥ |
तनुषु
tanuṣu |