Singular | Dual | Plural | |
Nominativo |
तनूजनिः
tanūjaniḥ |
तनूजनी
tanūjanī |
तनूजनयः
tanūjanayaḥ |
Vocativo |
तनूजने
tanūjane |
तनूजनी
tanūjanī |
तनूजनयः
tanūjanayaḥ |
Acusativo |
तनूजनिम्
tanūjanim |
तनूजनी
tanūjanī |
तनूजनीन्
tanūjanīn |
Instrumental |
तनूजनिना
tanūjaninā |
तनूजनिभ्याम्
tanūjanibhyām |
तनूजनिभिः
tanūjanibhiḥ |
Dativo |
तनूजनये
tanūjanaye |
तनूजनिभ्याम्
tanūjanibhyām |
तनूजनिभ्यः
tanūjanibhyaḥ |
Ablativo |
तनूजनेः
tanūjaneḥ |
तनूजनिभ्याम्
tanūjanibhyām |
तनूजनिभ्यः
tanūjanibhyaḥ |
Genitivo |
तनूजनेः
tanūjaneḥ |
तनूजन्योः
tanūjanyoḥ |
तनूजनीनाम्
tanūjanīnām |
Locativo |
तनूजनौ
tanūjanau |
तनूजन्योः
tanūjanyoḥ |
तनूजनिषु
tanūjaniṣu |