| Singular | Dual | Plural |
| Nominativo |
तनूत्यक्
tanūtyak
|
तनूत्यजौ
tanūtyajau
|
तनूत्यजः
tanūtyajaḥ
|
| Vocativo |
तनूत्यक्
tanūtyak
|
तनूत्यजौ
tanūtyajau
|
तनूत्यजः
tanūtyajaḥ
|
| Acusativo |
तनूत्यजम्
tanūtyajam
|
तनूत्यजौ
tanūtyajau
|
तनूत्यजः
tanūtyajaḥ
|
| Instrumental |
तनूत्यजा
tanūtyajā
|
तनूत्यग्भ्याम्
tanūtyagbhyām
|
तनूत्यग्भिः
tanūtyagbhiḥ
|
| Dativo |
तनूत्यजे
tanūtyaje
|
तनूत्यग्भ्याम्
tanūtyagbhyām
|
तनूत्यग्भ्यः
tanūtyagbhyaḥ
|
| Ablativo |
तनूत्यजः
tanūtyajaḥ
|
तनूत्यग्भ्याम्
tanūtyagbhyām
|
तनूत्यग्भ्यः
tanūtyagbhyaḥ
|
| Genitivo |
तनूत्यजः
tanūtyajaḥ
|
तनूत्यजोः
tanūtyajoḥ
|
तनूत्यजाम्
tanūtyajām
|
| Locativo |
तनूत्यजि
tanūtyaji
|
तनूत्यजोः
tanūtyajoḥ
|
तनूत्यक्षु
tanūtyakṣu
|