| Singular | Dual | Plural |
| Nominativo |
तनूपानी
tanūpānī
|
तनूपान्यौ
tanūpānyau
|
तनूपान्यः
tanūpānyaḥ
|
| Vocativo |
तनूपानि
tanūpāni
|
तनूपान्यौ
tanūpānyau
|
तनूपान्यः
tanūpānyaḥ
|
| Acusativo |
तनूपानीम्
tanūpānīm
|
तनूपान्यौ
tanūpānyau
|
तनूपानीः
tanūpānīḥ
|
| Instrumental |
तनूपान्या
tanūpānyā
|
तनूपानीभ्याम्
tanūpānībhyām
|
तनूपानीभिः
tanūpānībhiḥ
|
| Dativo |
तनूपान्यै
tanūpānyai
|
तनूपानीभ्याम्
tanūpānībhyām
|
तनूपानीभ्यः
tanūpānībhyaḥ
|
| Ablativo |
तनूपान्याः
tanūpānyāḥ
|
तनूपानीभ्याम्
tanūpānībhyām
|
तनूपानीभ्यः
tanūpānībhyaḥ
|
| Genitivo |
तनूपान्याः
tanūpānyāḥ
|
तनूपान्योः
tanūpānyoḥ
|
तनूपानीनाम्
tanūpānīnām
|
| Locativo |
तनूपान्याम्
tanūpānyām
|
तनूपान्योः
tanūpānyoḥ
|
तनूपानीषु
tanūpānīṣu
|