| Singular | Dual | Plural |
Nominativo |
तपआतङ्कः
tapaātaṅkaḥ
|
तपआतङ्कौ
tapaātaṅkau
|
तपआतङ्काः
tapaātaṅkāḥ
|
Vocativo |
तपआतङ्क
tapaātaṅka
|
तपआतङ्कौ
tapaātaṅkau
|
तपआतङ्काः
tapaātaṅkāḥ
|
Acusativo |
तपआतङ्कम्
tapaātaṅkam
|
तपआतङ्कौ
tapaātaṅkau
|
तपआतङ्कान्
tapaātaṅkān
|
Instrumental |
तपआतङ्केन
tapaātaṅkena
|
तपआतङ्काभ्याम्
tapaātaṅkābhyām
|
तपआतङ्कैः
tapaātaṅkaiḥ
|
Dativo |
तपआतङ्काय
tapaātaṅkāya
|
तपआतङ्काभ्याम्
tapaātaṅkābhyām
|
तपआतङ्केभ्यः
tapaātaṅkebhyaḥ
|
Ablativo |
तपआतङ्कात्
tapaātaṅkāt
|
तपआतङ्काभ्याम्
tapaātaṅkābhyām
|
तपआतङ्केभ्यः
tapaātaṅkebhyaḥ
|
Genitivo |
तपआतङ्कस्य
tapaātaṅkasya
|
तपआतङ्कयोः
tapaātaṅkayoḥ
|
तपआतङ्कानाम्
tapaātaṅkānām
|
Locativo |
तपआतङ्के
tapaātaṅke
|
तपआतङ्कयोः
tapaātaṅkayoḥ
|
तपआतङ्केषु
tapaātaṅkeṣu
|