| Singular | Dual | Plural |
Nominativo |
तपःकृशा
tapaḥkṛśā
|
तपःकृशे
tapaḥkṛśe
|
तपःकृशाः
tapaḥkṛśāḥ
|
Vocativo |
तपःकृशे
tapaḥkṛśe
|
तपःकृशे
tapaḥkṛśe
|
तपःकृशाः
tapaḥkṛśāḥ
|
Acusativo |
तपःकृशाम्
tapaḥkṛśām
|
तपःकृशे
tapaḥkṛśe
|
तपःकृशाः
tapaḥkṛśāḥ
|
Instrumental |
तपःकृशया
tapaḥkṛśayā
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशाभिः
tapaḥkṛśābhiḥ
|
Dativo |
तपःकृशायै
tapaḥkṛśāyai
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशाभ्यः
tapaḥkṛśābhyaḥ
|
Ablativo |
तपःकृशायाः
tapaḥkṛśāyāḥ
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशाभ्यः
tapaḥkṛśābhyaḥ
|
Genitivo |
तपःकृशायाः
tapaḥkṛśāyāḥ
|
तपःकृशयोः
tapaḥkṛśayoḥ
|
तपःकृशानाम्
tapaḥkṛśānām
|
Locativo |
तपःकृशायाम्
tapaḥkṛśāyām
|
तपःकृशयोः
tapaḥkṛśayoḥ
|
तपःकृशासु
tapaḥkṛśāsu
|