| Singular | Dual | Plural |
Nominativo |
तपःशीलः
tapaḥśīlaḥ
|
तपःशीलौ
tapaḥśīlau
|
तपःशीलाः
tapaḥśīlāḥ
|
Vocativo |
तपःशील
tapaḥśīla
|
तपःशीलौ
tapaḥśīlau
|
तपःशीलाः
tapaḥśīlāḥ
|
Acusativo |
तपःशीलम्
tapaḥśīlam
|
तपःशीलौ
tapaḥśīlau
|
तपःशीलान्
tapaḥśīlān
|
Instrumental |
तपःशीलेन
tapaḥśīlena
|
तपःशीलाभ्याम्
tapaḥśīlābhyām
|
तपःशीलैः
tapaḥśīlaiḥ
|
Dativo |
तपःशीलाय
tapaḥśīlāya
|
तपःशीलाभ्याम्
tapaḥśīlābhyām
|
तपःशीलेभ्यः
tapaḥśīlebhyaḥ
|
Ablativo |
तपःशीलात्
tapaḥśīlāt
|
तपःशीलाभ्याम्
tapaḥśīlābhyām
|
तपःशीलेभ्यः
tapaḥśīlebhyaḥ
|
Genitivo |
तपःशीलस्य
tapaḥśīlasya
|
तपःशीलयोः
tapaḥśīlayoḥ
|
तपःशीलानाम्
tapaḥśīlānām
|
Locativo |
तपःशीले
tapaḥśīle
|
तपःशीलयोः
tapaḥśīlayoḥ
|
तपःशीलेषु
tapaḥśīleṣu
|