| Singular | Dual | Plural |
Nominativo |
तपःस्थलम्
tapaḥsthalam
|
तपःस्थले
tapaḥsthale
|
तपःस्थलानि
tapaḥsthalāni
|
Vocativo |
तपःस्थल
tapaḥsthala
|
तपःस्थले
tapaḥsthale
|
तपःस्थलानि
tapaḥsthalāni
|
Acusativo |
तपःस्थलम्
tapaḥsthalam
|
तपःस्थले
tapaḥsthale
|
तपःस्थलानि
tapaḥsthalāni
|
Instrumental |
तपःस्थलेन
tapaḥsthalena
|
तपःस्थलाभ्याम्
tapaḥsthalābhyām
|
तपःस्थलैः
tapaḥsthalaiḥ
|
Dativo |
तपःस्थलाय
tapaḥsthalāya
|
तपःस्थलाभ्याम्
tapaḥsthalābhyām
|
तपःस्थलेभ्यः
tapaḥsthalebhyaḥ
|
Ablativo |
तपःस्थलात्
tapaḥsthalāt
|
तपःस्थलाभ्याम्
tapaḥsthalābhyām
|
तपःस्थलेभ्यः
tapaḥsthalebhyaḥ
|
Genitivo |
तपःस्थलस्य
tapaḥsthalasya
|
तपःस्थलयोः
tapaḥsthalayoḥ
|
तपःस्थलानाम्
tapaḥsthalānām
|
Locativo |
तपःस्थले
tapaḥsthale
|
तपःस्थलयोः
tapaḥsthalayoḥ
|
तपःस्थलेषु
tapaḥsthaleṣu
|