| Singular | Dual | Plural |
Nominativo |
तपःस्थली
tapaḥsthalī
|
तपःस्थल्यौ
tapaḥsthalyau
|
तपःस्थल्यः
tapaḥsthalyaḥ
|
Vocativo |
तपःस्थलि
tapaḥsthali
|
तपःस्थल्यौ
tapaḥsthalyau
|
तपःस्थल्यः
tapaḥsthalyaḥ
|
Acusativo |
तपःस्थलीम्
tapaḥsthalīm
|
तपःस्थल्यौ
tapaḥsthalyau
|
तपःस्थलीः
tapaḥsthalīḥ
|
Instrumental |
तपःस्थल्या
tapaḥsthalyā
|
तपःस्थलीभ्याम्
tapaḥsthalībhyām
|
तपःस्थलीभिः
tapaḥsthalībhiḥ
|
Dativo |
तपःस्थल्यै
tapaḥsthalyai
|
तपःस्थलीभ्याम्
tapaḥsthalībhyām
|
तपःस्थलीभ्यः
tapaḥsthalībhyaḥ
|
Ablativo |
तपःस्थल्याः
tapaḥsthalyāḥ
|
तपःस्थलीभ्याम्
tapaḥsthalībhyām
|
तपःस्थलीभ्यः
tapaḥsthalībhyaḥ
|
Genitivo |
तपःस्थल्याः
tapaḥsthalyāḥ
|
तपःस्थल्योः
tapaḥsthalyoḥ
|
तपःस्थलीनाम्
tapaḥsthalīnām
|
Locativo |
तपःस्थल्याम्
tapaḥsthalyām
|
तपःस्थल्योः
tapaḥsthalyoḥ
|
तपःस्थलीषु
tapaḥsthalīṣu
|