| Singular | Dual | Plural |
Nominativo |
तपनच्छदः
tapanacchadaḥ
|
तपनच्छदौ
tapanacchadau
|
तपनच्छदाः
tapanacchadāḥ
|
Vocativo |
तपनच्छद
tapanacchada
|
तपनच्छदौ
tapanacchadau
|
तपनच्छदाः
tapanacchadāḥ
|
Acusativo |
तपनच्छदम्
tapanacchadam
|
तपनच्छदौ
tapanacchadau
|
तपनच्छदान्
tapanacchadān
|
Instrumental |
तपनच्छदेन
tapanacchadena
|
तपनच्छदाभ्याम्
tapanacchadābhyām
|
तपनच्छदैः
tapanacchadaiḥ
|
Dativo |
तपनच्छदाय
tapanacchadāya
|
तपनच्छदाभ्याम्
tapanacchadābhyām
|
तपनच्छदेभ्यः
tapanacchadebhyaḥ
|
Ablativo |
तपनच्छदात्
tapanacchadāt
|
तपनच्छदाभ्याम्
tapanacchadābhyām
|
तपनच्छदेभ्यः
tapanacchadebhyaḥ
|
Genitivo |
तपनच्छदस्य
tapanacchadasya
|
तपनच्छदयोः
tapanacchadayoḥ
|
तपनच्छदानाम्
tapanacchadānām
|
Locativo |
तपनच्छदे
tapanacchade
|
तपनच्छदयोः
tapanacchadayoḥ
|
तपनच्छदेषु
tapanacchadeṣu
|