Singular | Dual | Plural | |
Nominativo |
तपनीया
tapanīyā |
तपनीये
tapanīye |
तपनीयाः
tapanīyāḥ |
Vocativo |
तपनीये
tapanīye |
तपनीये
tapanīye |
तपनीयाः
tapanīyāḥ |
Acusativo |
तपनीयाम्
tapanīyām |
तपनीये
tapanīye |
तपनीयाः
tapanīyāḥ |
Instrumental |
तपनीयया
tapanīyayā |
तपनीयाभ्याम्
tapanīyābhyām |
तपनीयाभिः
tapanīyābhiḥ |
Dativo |
तपनीयायै
tapanīyāyai |
तपनीयाभ्याम्
tapanīyābhyām |
तपनीयाभ्यः
tapanīyābhyaḥ |
Ablativo |
तपनीयायाः
tapanīyāyāḥ |
तपनीयाभ्याम्
tapanīyābhyām |
तपनीयाभ्यः
tapanīyābhyaḥ |
Genitivo |
तपनीयायाः
tapanīyāyāḥ |
तपनीययोः
tapanīyayoḥ |
तपनीयानाम्
tapanīyānām |
Locativo |
तपनीयायाम्
tapanīyāyām |
तपनीययोः
tapanīyayoḥ |
तपनीयासु
tapanīyāsu |