| Singular | Dual | Plural |
Nominativo |
तपनीयमयी
tapanīyamayī
|
तपनीयमय्यौ
tapanīyamayyau
|
तपनीयमय्यः
tapanīyamayyaḥ
|
Vocativo |
तपनीयमयि
tapanīyamayi
|
तपनीयमय्यौ
tapanīyamayyau
|
तपनीयमय्यः
tapanīyamayyaḥ
|
Acusativo |
तपनीयमयीम्
tapanīyamayīm
|
तपनीयमय्यौ
tapanīyamayyau
|
तपनीयमयीः
tapanīyamayīḥ
|
Instrumental |
तपनीयमय्या
tapanīyamayyā
|
तपनीयमयीभ्याम्
tapanīyamayībhyām
|
तपनीयमयीभिः
tapanīyamayībhiḥ
|
Dativo |
तपनीयमय्यै
tapanīyamayyai
|
तपनीयमयीभ्याम्
tapanīyamayībhyām
|
तपनीयमयीभ्यः
tapanīyamayībhyaḥ
|
Ablativo |
तपनीयमय्याः
tapanīyamayyāḥ
|
तपनीयमयीभ्याम्
tapanīyamayībhyām
|
तपनीयमयीभ्यः
tapanīyamayībhyaḥ
|
Genitivo |
तपनीयमय्याः
tapanīyamayyāḥ
|
तपनीयमय्योः
tapanīyamayyoḥ
|
तपनीयमयीनाम्
tapanīyamayīnām
|
Locativo |
तपनीयमय्याम्
tapanīyamayyām
|
तपनीयमय्योः
tapanīyamayyoḥ
|
तपनीयमयीषु
tapanīyamayīṣu
|