| Singular | Dual | Plural |
Nominativo |
तपश्चर्या
tapaścaryā
|
तपश्चर्ये
tapaścarye
|
तपश्चर्याः
tapaścaryāḥ
|
Vocativo |
तपश्चर्ये
tapaścarye
|
तपश्चर्ये
tapaścarye
|
तपश्चर्याः
tapaścaryāḥ
|
Acusativo |
तपश्चर्याम्
tapaścaryām
|
तपश्चर्ये
tapaścarye
|
तपश्चर्याः
tapaścaryāḥ
|
Instrumental |
तपश्चर्यया
tapaścaryayā
|
तपश्चर्याभ्याम्
tapaścaryābhyām
|
तपश्चर्याभिः
tapaścaryābhiḥ
|
Dativo |
तपश्चर्यायै
tapaścaryāyai
|
तपश्चर्याभ्याम्
tapaścaryābhyām
|
तपश्चर्याभ्यः
tapaścaryābhyaḥ
|
Ablativo |
तपश्चर्यायाः
tapaścaryāyāḥ
|
तपश्चर्याभ्याम्
tapaścaryābhyām
|
तपश्चर्याभ्यः
tapaścaryābhyaḥ
|
Genitivo |
तपश्चर्यायाः
tapaścaryāyāḥ
|
तपश्चर्ययोः
tapaścaryayoḥ
|
तपश्चर्याणाम्
tapaścaryāṇām
|
Locativo |
तपश्चर्यायाम्
tapaścaryāyām
|
तपश्चर्ययोः
tapaścaryayoḥ
|
तपश्चर्यासु
tapaścaryāsu
|