| Singular | Dual | Plural |
Nominativo |
तपस्तन्वी
tapastanvī
|
तपस्तन्व्यौ
tapastanvyau
|
तपस्तन्व्यः
tapastanvyaḥ
|
Vocativo |
तपस्तन्वि
tapastanvi
|
तपस्तन्व्यौ
tapastanvyau
|
तपस्तन्व्यः
tapastanvyaḥ
|
Acusativo |
तपस्तन्वीम्
tapastanvīm
|
तपस्तन्व्यौ
tapastanvyau
|
तपस्तन्वीः
tapastanvīḥ
|
Instrumental |
तपस्तन्व्या
tapastanvyā
|
तपस्तन्वीभ्याम्
tapastanvībhyām
|
तपस्तन्वीभिः
tapastanvībhiḥ
|
Dativo |
तपस्तन्व्यै
tapastanvyai
|
तपस्तन्वीभ्याम्
tapastanvībhyām
|
तपस्तन्वीभ्यः
tapastanvībhyaḥ
|
Ablativo |
तपस्तन्व्याः
tapastanvyāḥ
|
तपस्तन्वीभ्याम्
tapastanvībhyām
|
तपस्तन्वीभ्यः
tapastanvībhyaḥ
|
Genitivo |
तपस्तन्व्याः
tapastanvyāḥ
|
तपस्तन्व्योः
tapastanvyoḥ
|
तपस्तन्वीनाम्
tapastanvīnām
|
Locativo |
तपस्तन्व्याम्
tapastanvyām
|
तपस्तन्व्योः
tapastanvyoḥ
|
तपस्तन्वीषु
tapastanvīṣu
|