Singular | Dual | Plural | |
Nominativo |
तपस्वत्
tapasvat |
तपस्वती
tapasvatī |
तपस्वन्ति
tapasvanti |
Vocativo |
तपस्वत्
tapasvat |
तपस्वती
tapasvatī |
तपस्वन्ति
tapasvanti |
Acusativo |
तपस्वत्
tapasvat |
तपस्वती
tapasvatī |
तपस्वन्ति
tapasvanti |
Instrumental |
तपस्वता
tapasvatā |
तपस्वद्भ्याम्
tapasvadbhyām |
तपस्वद्भिः
tapasvadbhiḥ |
Dativo |
तपस्वते
tapasvate |
तपस्वद्भ्याम्
tapasvadbhyām |
तपस्वद्भ्यः
tapasvadbhyaḥ |
Ablativo |
तपस्वतः
tapasvataḥ |
तपस्वद्भ्याम्
tapasvadbhyām |
तपस्वद्भ्यः
tapasvadbhyaḥ |
Genitivo |
तपस्वतः
tapasvataḥ |
तपस्वतोः
tapasvatoḥ |
तपस्वताम्
tapasvatām |
Locativo |
तपस्वति
tapasvati |
तपस्वतोः
tapasvatoḥ |
तपस्वत्सु
tapasvatsu |