Singular | Dual | Plural | |
Nominativo |
तपस्या
tapasyā |
तपस्ये
tapasye |
तपस्याः
tapasyāḥ |
Vocativo |
तपस्ये
tapasye |
तपस्ये
tapasye |
तपस्याः
tapasyāḥ |
Acusativo |
तपस्याम्
tapasyām |
तपस्ये
tapasye |
तपस्याः
tapasyāḥ |
Instrumental |
तपस्यया
tapasyayā |
तपस्याभ्याम्
tapasyābhyām |
तपस्याभिः
tapasyābhiḥ |
Dativo |
तपस्यायै
tapasyāyai |
तपस्याभ्याम्
tapasyābhyām |
तपस्याभ्यः
tapasyābhyaḥ |
Ablativo |
तपस्यायाः
tapasyāyāḥ |
तपस्याभ्याम्
tapasyābhyām |
तपस्याभ्यः
tapasyābhyaḥ |
Genitivo |
तपस्यायाः
tapasyāyāḥ |
तपस्ययोः
tapasyayoḥ |
तपस्यानाम्
tapasyānām |
Locativo |
तपस्यायाम्
tapasyāyām |
तपस्ययोः
tapasyayoḥ |
तपस्यासु
tapasyāsu |