Singular | Dual | Plural | |
Nominativo |
तपिता
tapitā |
तपिते
tapite |
तपिताः
tapitāḥ |
Vocativo |
तपिते
tapite |
तपिते
tapite |
तपिताः
tapitāḥ |
Acusativo |
तपिताम्
tapitām |
तपिते
tapite |
तपिताः
tapitāḥ |
Instrumental |
तपितया
tapitayā |
तपिताभ्याम्
tapitābhyām |
तपिताभिः
tapitābhiḥ |
Dativo |
तपितायै
tapitāyai |
तपिताभ्याम्
tapitābhyām |
तपिताभ्यः
tapitābhyaḥ |
Ablativo |
तपितायाः
tapitāyāḥ |
तपिताभ्याम्
tapitābhyām |
तपिताभ्यः
tapitābhyaḥ |
Genitivo |
तपितायाः
tapitāyāḥ |
तपितयोः
tapitayoḥ |
तपितानाम्
tapitānām |
Locativo |
तपितायाम्
tapitāyām |
तपितयोः
tapitayoḥ |
तपितासु
tapitāsu |