Singular | Dual | Plural | |
Nominativo |
तपुषिः
tapuṣiḥ |
तपुषी
tapuṣī |
तपुषयः
tapuṣayaḥ |
Vocativo |
तपुषे
tapuṣe |
तपुषी
tapuṣī |
तपुषयः
tapuṣayaḥ |
Acusativo |
तपुषिम्
tapuṣim |
तपुषी
tapuṣī |
तपुषीन्
tapuṣīn |
Instrumental |
तपुषिणा
tapuṣiṇā |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभिः
tapuṣibhiḥ |
Dativo |
तपुषये
tapuṣaye |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभ्यः
tapuṣibhyaḥ |
Ablativo |
तपुषेः
tapuṣeḥ |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभ्यः
tapuṣibhyaḥ |
Genitivo |
तपुषेः
tapuṣeḥ |
तपुष्योः
tapuṣyoḥ |
तपुषीणाम्
tapuṣīṇām |
Locativo |
तपुषौ
tapuṣau |
तपुष्योः
tapuṣyoḥ |
तपुषिषु
tapuṣiṣu |