Singular | Dual | Plural | |
Nominativo |
तपुषिः
tapuṣiḥ |
तपुषी
tapuṣī |
तपुषयः
tapuṣayaḥ |
Vocativo |
तपुषे
tapuṣe |
तपुषी
tapuṣī |
तपुषयः
tapuṣayaḥ |
Acusativo |
तपुषिम्
tapuṣim |
तपुषी
tapuṣī |
तपुषीः
tapuṣīḥ |
Instrumental |
तपुष्या
tapuṣyā |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभिः
tapuṣibhiḥ |
Dativo |
तपुषये
tapuṣaye तपुष्यै tapuṣyai |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभ्यः
tapuṣibhyaḥ |
Ablativo |
तपुषेः
tapuṣeḥ तपुष्याः tapuṣyāḥ |
तपुषिभ्याम्
tapuṣibhyām |
तपुषिभ्यः
tapuṣibhyaḥ |
Genitivo |
तपुषेः
tapuṣeḥ तपुष्याः tapuṣyāḥ |
तपुष्योः
tapuṣyoḥ |
तपुषीणाम्
tapuṣīṇām |
Locativo |
तपुषौ
tapuṣau तपुष्याम् tapuṣyām |
तपुष्योः
tapuṣyoḥ |
तपुषिषु
tapuṣiṣu |