Singular | Dual | Plural | |
Nominativo |
तपुषी
tapuṣī |
तपुष्यौ
tapuṣyau |
तपुष्यः
tapuṣyaḥ |
Vocativo |
तपुषि
tapuṣi |
तपुष्यौ
tapuṣyau |
तपुष्यः
tapuṣyaḥ |
Acusativo |
तपुषीम्
tapuṣīm |
तपुष्यौ
tapuṣyau |
तपुषीः
tapuṣīḥ |
Instrumental |
तपुष्या
tapuṣyā |
तपुषीभ्याम्
tapuṣībhyām |
तपुषीभिः
tapuṣībhiḥ |
Dativo |
तपुष्यै
tapuṣyai |
तपुषीभ्याम्
tapuṣībhyām |
तपुषीभ्यः
tapuṣībhyaḥ |
Ablativo |
तपुष्याः
tapuṣyāḥ |
तपुषीभ्याम्
tapuṣībhyām |
तपुषीभ्यः
tapuṣībhyaḥ |
Genitivo |
तपुष्याः
tapuṣyāḥ |
तपुष्योः
tapuṣyoḥ |
तपुषीणाम्
tapuṣīṇām |
Locativo |
तपुष्याम्
tapuṣyām |
तपुष्योः
tapuṣyoḥ |
तपुषीषु
tapuṣīṣu |