| Singular | Dual | Plural |
Nominativo |
तपोनित्यः
taponityaḥ
|
तपोनित्यौ
taponityau
|
तपोनित्याः
taponityāḥ
|
Vocativo |
तपोनित्य
taponitya
|
तपोनित्यौ
taponityau
|
तपोनित्याः
taponityāḥ
|
Acusativo |
तपोनित्यम्
taponityam
|
तपोनित्यौ
taponityau
|
तपोनित्यान्
taponityān
|
Instrumental |
तपोनित्येन
taponityena
|
तपोनित्याभ्याम्
taponityābhyām
|
तपोनित्यैः
taponityaiḥ
|
Dativo |
तपोनित्याय
taponityāya
|
तपोनित्याभ्याम्
taponityābhyām
|
तपोनित्येभ्यः
taponityebhyaḥ
|
Ablativo |
तपोनित्यात्
taponityāt
|
तपोनित्याभ्याम्
taponityābhyām
|
तपोनित्येभ्यः
taponityebhyaḥ
|
Genitivo |
तपोनित्यस्य
taponityasya
|
तपोनित्ययोः
taponityayoḥ
|
तपोनित्यानाम्
taponityānām
|
Locativo |
तपोनित्ये
taponitye
|
तपोनित्ययोः
taponityayoḥ
|
तपोनित्येषु
taponityeṣu
|