| Singular | Dual | Plural |
Nominativo |
तपोनिष्ठा
taponiṣṭhā
|
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठाः
taponiṣṭhāḥ
|
Vocativo |
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठाः
taponiṣṭhāḥ
|
Acusativo |
तपोनिष्ठाम्
taponiṣṭhām
|
तपोनिष्ठे
taponiṣṭhe
|
तपोनिष्ठाः
taponiṣṭhāḥ
|
Instrumental |
तपोनिष्ठया
taponiṣṭhayā
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठाभिः
taponiṣṭhābhiḥ
|
Dativo |
तपोनिष्ठायै
taponiṣṭhāyai
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठाभ्यः
taponiṣṭhābhyaḥ
|
Ablativo |
तपोनिष्ठायाः
taponiṣṭhāyāḥ
|
तपोनिष्ठाभ्याम्
taponiṣṭhābhyām
|
तपोनिष्ठाभ्यः
taponiṣṭhābhyaḥ
|
Genitivo |
तपोनिष्ठायाः
taponiṣṭhāyāḥ
|
तपोनिष्ठयोः
taponiṣṭhayoḥ
|
तपोनिष्ठानाम्
taponiṣṭhānām
|
Locativo |
तपोनिष्ठायाम्
taponiṣṭhāyām
|
तपोनिष्ठयोः
taponiṣṭhayoḥ
|
तपोनिष्ठासु
taponiṣṭhāsu
|