Singular | Dual | Plural | |
Nominativo |
तपोरतिः
taporatiḥ |
तपोरती
taporatī |
तपोरतयः
taporatayaḥ |
Vocativo |
तपोरते
taporate |
तपोरती
taporatī |
तपोरतयः
taporatayaḥ |
Acusativo |
तपोरतिम्
taporatim |
तपोरती
taporatī |
तपोरतीः
taporatīḥ |
Instrumental |
तपोरत्या
taporatyā |
तपोरतिभ्याम्
taporatibhyām |
तपोरतिभिः
taporatibhiḥ |
Dativo |
तपोरतये
taporataye तपोरत्यै taporatyai |
तपोरतिभ्याम्
taporatibhyām |
तपोरतिभ्यः
taporatibhyaḥ |
Ablativo |
तपोरतेः
taporateḥ तपोरत्याः taporatyāḥ |
तपोरतिभ्याम्
taporatibhyām |
तपोरतिभ्यः
taporatibhyaḥ |
Genitivo |
तपोरतेः
taporateḥ तपोरत्याः taporatyāḥ |
तपोरत्योः
taporatyoḥ |
तपोरतीनाम्
taporatīnām |
Locativo |
तपोरतौ
taporatau तपोरत्याम् taporatyām |
तपोरत्योः
taporatyoḥ |
तपोरतिषु
taporatiṣu |