Singular | Dual | Plural | |
Nominativo |
तपोरतिः
taporatiḥ |
तपोरती
taporatī |
तपोरतयः
taporatayaḥ |
Vocativo |
तपोरते
taporate |
तपोरती
taporatī |
तपोरतयः
taporatayaḥ |
Acusativo |
तपोरतिम्
taporatim |
तपोरती
taporatī |
तपोरतीन्
taporatīn |
Instrumental |
तपोरतिना
taporatinā |
तपोरतिभ्याम्
taporatibhyām |
तपोरतिभिः
taporatibhiḥ |
Dativo |
तपोरतये
taporataye |
तपोरतिभ्याम्
taporatibhyām |
तपोरतिभ्यः
taporatibhyaḥ |
Ablativo |
तपोरतेः
taporateḥ |
तपोरतिभ्याम्
taporatibhyām |
तपोरतिभ्यः
taporatibhyaḥ |
Genitivo |
तपोरतेः
taporateḥ |
तपोरत्योः
taporatyoḥ |
तपोरतीनाम्
taporatīnām |
Locativo |
तपोरतौ
taporatau |
तपोरत्योः
taporatyoḥ |
तपोरतिषु
taporatiṣu |