Singular | Dual | Plural | |
Nominativo |
तपोवटः
tapovaṭaḥ |
तपोवटौ
tapovaṭau |
तपोवटाः
tapovaṭāḥ |
Vocativo |
तपोवट
tapovaṭa |
तपोवटौ
tapovaṭau |
तपोवटाः
tapovaṭāḥ |
Acusativo |
तपोवटम्
tapovaṭam |
तपोवटौ
tapovaṭau |
तपोवटान्
tapovaṭān |
Instrumental |
तपोवटेन
tapovaṭena |
तपोवटाभ्याम्
tapovaṭābhyām |
तपोवटैः
tapovaṭaiḥ |
Dativo |
तपोवटाय
tapovaṭāya |
तपोवटाभ्याम्
tapovaṭābhyām |
तपोवटेभ्यः
tapovaṭebhyaḥ |
Ablativo |
तपोवटात्
tapovaṭāt |
तपोवटाभ्याम्
tapovaṭābhyām |
तपोवटेभ्यः
tapovaṭebhyaḥ |
Genitivo |
तपोवटस्य
tapovaṭasya |
तपोवटयोः
tapovaṭayoḥ |
तपोवटानाम्
tapovaṭānām |
Locativo |
तपोवटे
tapovaṭe |
तपोवटयोः
tapovaṭayoḥ |
तपोवटेषु
tapovaṭeṣu |