Singular | Dual | Plural | |
Nominativo |
तपोवती
tapovatī |
तपोवत्यौ
tapovatyau |
तपोवत्यः
tapovatyaḥ |
Vocativo |
तपोवति
tapovati |
तपोवत्यौ
tapovatyau |
तपोवत्यः
tapovatyaḥ |
Acusativo |
तपोवतीम्
tapovatīm |
तपोवत्यौ
tapovatyau |
तपोवतीः
tapovatīḥ |
Instrumental |
तपोवत्या
tapovatyā |
तपोवतीभ्याम्
tapovatībhyām |
तपोवतीभिः
tapovatībhiḥ |
Dativo |
तपोवत्यै
tapovatyai |
तपोवतीभ्याम्
tapovatībhyām |
तपोवतीभ्यः
tapovatībhyaḥ |
Ablativo |
तपोवत्याः
tapovatyāḥ |
तपोवतीभ्याम्
tapovatībhyām |
तपोवतीभ्यः
tapovatībhyaḥ |
Genitivo |
तपोवत्याः
tapovatyāḥ |
तपोवत्योः
tapovatyoḥ |
तपोवतीनाम्
tapovatīnām |
Locativo |
तपोवत्याम्
tapovatyām |
तपोवत्योः
tapovatyoḥ |
तपोवतीषु
tapovatīṣu |