Singular | Dual | Plural | |
Nominativo |
तपोवासः
tapovāsaḥ |
तपोवासौ
tapovāsau |
तपोवासाः
tapovāsāḥ |
Vocativo |
तपोवास
tapovāsa |
तपोवासौ
tapovāsau |
तपोवासाः
tapovāsāḥ |
Acusativo |
तपोवासम्
tapovāsam |
तपोवासौ
tapovāsau |
तपोवासान्
tapovāsān |
Instrumental |
तपोवासेन
tapovāsena |
तपोवासाभ्याम्
tapovāsābhyām |
तपोवासैः
tapovāsaiḥ |
Dativo |
तपोवासाय
tapovāsāya |
तपोवासाभ्याम्
tapovāsābhyām |
तपोवासेभ्यः
tapovāsebhyaḥ |
Ablativo |
तपोवासात्
tapovāsāt |
तपोवासाभ्याम्
tapovāsābhyām |
तपोवासेभ्यः
tapovāsebhyaḥ |
Genitivo |
तपोवासस्य
tapovāsasya |
तपोवासयोः
tapovāsayoḥ |
तपोवासानाम्
tapovāsānām |
Locativo |
तपोवासे
tapovāse |
तपोवासयोः
tapovāsayoḥ |
तपोवासेषु
tapovāseṣu |