| Singular | Dual | Plural |
Nominativo |
तपोविधिः
tapovidhiḥ
|
तपोविधी
tapovidhī
|
तपोविधयः
tapovidhayaḥ
|
Vocativo |
तपोविधे
tapovidhe
|
तपोविधी
tapovidhī
|
तपोविधयः
tapovidhayaḥ
|
Acusativo |
तपोविधिम्
tapovidhim
|
तपोविधी
tapovidhī
|
तपोविधीन्
tapovidhīn
|
Instrumental |
तपोविधिना
tapovidhinā
|
तपोविधिभ्याम्
tapovidhibhyām
|
तपोविधिभिः
tapovidhibhiḥ
|
Dativo |
तपोविधये
tapovidhaye
|
तपोविधिभ्याम्
tapovidhibhyām
|
तपोविधिभ्यः
tapovidhibhyaḥ
|
Ablativo |
तपोविधेः
tapovidheḥ
|
तपोविधिभ्याम्
tapovidhibhyām
|
तपोविधिभ्यः
tapovidhibhyaḥ
|
Genitivo |
तपोविधेः
tapovidheḥ
|
तपोविध्योः
tapovidhyoḥ
|
तपोविधीनाम्
tapovidhīnām
|
Locativo |
तपोविधौ
tapovidhau
|
तपोविध्योः
tapovidhyoḥ
|
तपोविधिषु
tapovidhiṣu
|