| Singular | Dual | Plural |
Nominativo |
तपोवृद्धा
tapovṛddhā
|
तपोवृद्धे
tapovṛddhe
|
तपोवृद्धाः
tapovṛddhāḥ
|
Vocativo |
तपोवृद्धे
tapovṛddhe
|
तपोवृद्धे
tapovṛddhe
|
तपोवृद्धाः
tapovṛddhāḥ
|
Acusativo |
तपोवृद्धाम्
tapovṛddhām
|
तपोवृद्धे
tapovṛddhe
|
तपोवृद्धाः
tapovṛddhāḥ
|
Instrumental |
तपोवृद्धया
tapovṛddhayā
|
तपोवृद्धाभ्याम्
tapovṛddhābhyām
|
तपोवृद्धाभिः
tapovṛddhābhiḥ
|
Dativo |
तपोवृद्धायै
tapovṛddhāyai
|
तपोवृद्धाभ्याम्
tapovṛddhābhyām
|
तपोवृद्धाभ्यः
tapovṛddhābhyaḥ
|
Ablativo |
तपोवृद्धायाः
tapovṛddhāyāḥ
|
तपोवृद्धाभ्याम्
tapovṛddhābhyām
|
तपोवृद्धाभ्यः
tapovṛddhābhyaḥ
|
Genitivo |
तपोवृद्धायाः
tapovṛddhāyāḥ
|
तपोवृद्धयोः
tapovṛddhayoḥ
|
तपोवृद्धानाम्
tapovṛddhānām
|
Locativo |
तपोवृद्धायाम्
tapovṛddhāyām
|
तपोवृद्धयोः
tapovṛddhayoḥ
|
तपोवृद्धासु
tapovṛddhāsu
|